Original

वासश्च परिधायैकं कृष्णं सुमलिनं महत् ।कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ॥ २ ॥

Segmented

वासः च परिधाय एकम् कृष्णम् सु मलिनम् महत् कृत्वा वेषम् च सैरन्ध्र्याः कृष्णा व्यचरद् आर्त-वत्

Analysis

Word Lemma Parse
वासः वासस् pos=n,g=n,c=2,n=s
pos=i
परिधाय परिधा pos=vi
एकम् एक pos=n,g=n,c=2,n=s
कृष्णम् कृष्ण pos=a,g=n,c=2,n=s
सु सु pos=i
मलिनम् मलिन pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
वेषम् वेष pos=n,g=m,c=2,n=s
pos=i
सैरन्ध्र्याः सैरन्ध्री pos=n,g=f,c=6,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
व्यचरद् विचर् pos=v,p=3,n=s,l=lan
आर्त आर्त pos=a,comp=y
वत् वत् pos=i