Original

मालिनीत्येव मे नाम स्वयं देवी चकार सा ।साहमभ्यागता देवि सुदेष्णे त्वन्निवेशनम् ॥ १९ ॥

Segmented

मालिनी इति एव मे नाम स्वयम् देवी चकार सा सा अहम् अभ्यागता देवि सुदेष्णे त्वद्-निवेशनम्

Analysis

Word Lemma Parse
मालिनी मालिनी pos=n,g=f,c=1,n=s
इति इति pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
नाम नामन् pos=n,g=n,c=1,n=s
स्वयम् स्वयम् pos=i
देवी देवी pos=n,g=f,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अभ्यागता अभ्यागम् pos=va,g=f,c=1,n=s,f=part
देवि देवी pos=n,g=f,c=8,n=s
सुदेष्णे सुदेष्णा pos=n,g=f,c=8,n=s
त्वद् त्वद् pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s