Original

केशाञ्जानाम्यहं कर्तुं पिंषे साधु विलेपनम् ।ग्रथयिष्ये विचित्राश्च स्रजः परमशोभनाः ॥ १६ ॥

Segmented

केशाञ् जानामि अहम् कर्तुम् पिंषे साधु विलेपनम् ग्रथयिष्ये विचित्राः च स्रजः परम-शोभनाः

Analysis

Word Lemma Parse
केशाञ् केश pos=n,g=m,c=2,n=p
जानामि ज्ञा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
कर्तुम् कृ pos=vi
पिंषे पिष् pos=v,p=1,n=s,l=lat
साधु साधु pos=a,g=n,c=2,n=s
विलेपनम् विलेपन pos=n,g=n,c=2,n=s
ग्रथयिष्ये ग्रथय् pos=v,p=1,n=s,l=lrt
विचित्राः विचित्र pos=a,g=f,c=2,n=p
pos=i
स्रजः स्रज् pos=n,g=f,c=2,n=p
परम परम pos=a,comp=y
शोभनाः शोभन pos=a,g=f,c=2,n=p