Original

द्रौपद्युवाच ।नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी ।सैरन्ध्री तु भुजिष्यास्मि सत्यमेतद्ब्रवीमि ते ॥ १५ ॥

Segmented

द्रौपदी उवाच न अस्मि देवी न गन्धर्वी न असुरी न च राक्षसी सैरन्ध्री तु भुजिष्या अस्मि सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
देवी देवी pos=n,g=f,c=1,n=s
pos=i
गन्धर्वी गन्धर्वी pos=n,g=f,c=1,n=s
pos=i
असुरी असुरी pos=n,g=f,c=1,n=s
pos=i
pos=i
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
सैरन्ध्री सैरन्ध्री pos=n,g=f,c=1,n=s
तु तु pos=i
भुजिष्या भुजिष्या pos=n,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s