Original

अलम्बुसा मिश्रकेशी पुण्डरीकाथ मालिनी ।इन्द्राणी वारुणी वा त्वं त्वष्टुर्धातुः प्रजापतेः ।देव्यो देवेषु विख्यातास्तासां त्वं कतमा शुभे ॥ १४ ॥

Segmented

अलम्बुसा मिश्रकेशी पुण्डरीका अथ मालिनी इन्द्राणी वारुणी वा त्वम् त्वष्टुः धातुः प्रजापतेः देव्यो देवेषु विख्या तासाम् त्वम् कतमा शुभे

Analysis

Word Lemma Parse
अलम्बुसा अलम्बुसा pos=n,g=f,c=1,n=s
मिश्रकेशी मिश्रकेशी pos=n,g=f,c=1,n=s
पुण्डरीका पुण्डरीका pos=n,g=f,c=1,n=s
अथ अथ pos=i
मालिनी मालिनी pos=n,g=f,c=1,n=s
इन्द्राणी इन्द्राणी pos=n,g=f,c=1,n=s
वारुणी वारुणी pos=n,g=f,c=1,n=s
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
त्वष्टुः त्वष्टृ pos=n,g=m,c=6,n=s
धातुः धातृ pos=n,g=m,c=6,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
देव्यो देवी pos=n,g=f,c=1,n=p
देवेषु देव pos=n,g=m,c=7,n=p
विख्या विख्या pos=va,g=f,c=1,n=p,f=part
तासाम् तद् pos=n,g=f,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
कतमा कतम pos=n,g=f,c=1,n=s
शुभे शुभ pos=a,g=f,c=8,n=s