Original

गूढगुल्फा संहतोरुस्त्रिगम्भीरा षडुन्नता ।रक्ता पञ्चसु रक्तेषु हंसगद्गदभाषिणी ॥ १० ॥

Segmented

गूढ-गुल्फा संहत-ऊरुः त्रि-गम्भीरा षः-उन्नता रक्ता पञ्चसु रक्तेषु हंस-गद्गद-भाषिणी

Analysis

Word Lemma Parse
गूढ गुह् pos=va,comp=y,f=part
गुल्फा गुल्फ pos=n,g=f,c=1,n=s
संहत संहन् pos=va,comp=y,f=part
ऊरुः ऊरु pos=n,g=f,c=1,n=s
त्रि त्रि pos=n,comp=y
गम्भीरा गम्भीर pos=a,g=f,c=1,n=s
षः षष् pos=n,comp=y
उन्नता उन्नम् pos=va,g=f,c=1,n=s,f=part
रक्ता रक्त pos=a,g=f,c=1,n=s
पञ्चसु पञ्चन् pos=n,g=m,c=7,n=p
रक्तेषु रक्त pos=a,g=n,c=7,n=p
हंस हंस pos=n,comp=y
गद्गद गद्गद pos=a,comp=y
भाषिणी भाषिन् pos=a,g=f,c=1,n=s