Original

वैशंपायन उवाच ।ततः केशान्समुत्क्षिप्य वेल्लिताग्राननिन्दितान् ।जुगूह दक्षिणे पार्श्वे मृदूनसितलोचना ॥ १ ॥

Segmented

वैशंपायन उवाच ततः केशान् समुत्क्षिप्य वेल्लित-अग्रान् अनिन्दितान् जुगूह दक्षिणे पार्श्वे मृदून् असित-लोचना

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
केशान् केश pos=n,g=m,c=2,n=p
समुत्क्षिप्य समुत्क्षिप् pos=vi
वेल्लित वेल्लित pos=a,comp=y
अग्रान् अग्र pos=n,g=m,c=2,n=p
अनिन्दितान् अनिन्दित pos=a,g=m,c=2,n=p
जुगूह गुह् pos=v,p=3,n=s,l=lit
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
मृदून् मृदु pos=a,g=m,c=2,n=p
असित असित pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s