Original

विराट उवाच ।ददामि ते हन्त वरं महानसे तथा च कुर्याः कुशलं हि भाषसे ।न चैव मन्ये तव कर्म तत्समं समुद्रनेमिं पृथिवीं त्वमर्हसि ॥ ९ ॥

Segmented

विराट उवाच ददामि ते हन्त वरम् महानसे तथा च कुर्याः कुशलम् हि भाषसे न च एव मन्ये तव कर्म तत् समम् समुद्र-नेमिम् पृथिवीम् त्वम् अर्हसि

Analysis

Word Lemma Parse
विराट विराट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
हन्त हन्त pos=i
वरम् वर pos=n,g=m,c=2,n=s
महानसे महानस pos=n,g=n,c=7,n=s
तथा तथा pos=i
pos=i
कुर्याः कृ pos=v,p=2,n=s,l=vidhilin
कुशलम् कुशल pos=a,g=n,c=2,n=s
हि हि pos=i
भाषसे भाष् pos=v,p=2,n=s,l=lat
pos=i
pos=i
एव एव pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
समम् सम pos=n,g=n,c=2,n=s
समुद्र समुद्र pos=n,comp=y
नेमिम् नेमि pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat