Original

बलेन तुल्यश्च न विद्यते मया नियुद्धशीलश्च सदैव पार्थिव ।गजैश्च सिंहैश्च समेयिवानहं सदा करिष्यामि तवानघ प्रियम् ॥ ८ ॥

Segmented

बलेन तुल्यः च न विद्यते मया नियुद्ध-शीलः च सदा एव पार्थिव गजैः च सिंहैः च समेयिवान् अहम् सदा करिष्यामि ते अनघ प्रियम्

Analysis

Word Lemma Parse
बलेन बल pos=n,g=n,c=3,n=s
तुल्यः तुल्य pos=a,g=m,c=1,n=s
pos=i
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
नियुद्ध नियुद्ध pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
pos=i
सदा सदा pos=i
एव एव pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
गजैः गज pos=n,g=m,c=3,n=p
pos=i
सिंहैः सिंह pos=n,g=m,c=3,n=p
pos=i
समेयिवान् समे pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
सदा सदा pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s