Original

भीम उवाच ।नरेन्द्र सूदः परिचारकोऽस्मि ते जानामि सूपान्प्रथमेन केवलान् ।आस्वादिता ये नृपते पुराभवन्युधिष्ठिरेणापि नृपेण सर्वशः ॥ ७ ॥

Segmented

भीम उवाच नरेन्द्र सूदः परिचारको ऽस्मि ते जानामि सूपान् प्रथमेन केवलान् आस्वादिता ये नृपते पुरा अभवन् युधिष्ठिरेन अपि नृपेण सर्वशः

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
सूदः सूद pos=n,g=m,c=1,n=s
परिचारको परिचारक pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
सूपान् सूप pos=n,g=m,c=2,n=p
प्रथमेन प्रथम pos=a,g=m,c=3,n=s
केवलान् केवल pos=a,g=m,c=2,n=p
आस्वादिता आस्वादय् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
नृपते नृपति pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
युधिष्ठिरेन युधिष्ठिर pos=n,g=m,c=3,n=s
अपि अपि pos=i
नृपेण नृप pos=n,g=m,c=3,n=s
सर्वशः सर्वशस् pos=i