Original

विराट उवाच ।न सूदतां मानद श्रद्दधामि ते सहस्रनेत्रप्रतिमो हि दृश्यसे ।श्रिया च रूपेण च विक्रमेण च प्रभासि तातानवरो नरेष्विह ॥ ६ ॥

Segmented

विराट उवाच न सूद-ताम् मानद श्रद्दधामि ते सहस्रनेत्र-प्रतिमः हि दृश्यसे श्रिया च रूपेण च विक्रमेण च प्रभासि तातान् अवरः नरेषु इह

Analysis

Word Lemma Parse
विराट विराट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
सूद सूद pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
मानद मानद pos=a,g=m,c=8,n=s
श्रद्दधामि श्रद्धा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
सहस्रनेत्र सहस्रनेत्र pos=n,comp=y
प्रतिमः प्रतिम pos=a,g=m,c=1,n=s
हि हि pos=i
दृश्यसे दृश् pos=v,p=2,n=s,l=lat
श्रिया श्री pos=n,g=f,c=3,n=s
pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
pos=i
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
pos=i
प्रभासि प्रभा pos=v,p=2,n=s,l=lat
तातान् तात pos=n,g=m,c=2,n=p
अवरः अवर pos=a,g=m,c=1,n=s
नरेषु नर pos=n,g=m,c=7,n=p
इह इह pos=i