Original

अदृष्टपूर्वः पुरुषो रविर्यथा वितर्कयन्नास्य लभामि संपदम् ।तथास्य चित्तं ह्यपि संवितर्कयन्नरर्षभस्याद्य न यामि तत्त्वतः ॥ ४ ॥

Segmented

अदृष्ट-पूर्वः पुरुषो रविः यथा वितर्कयन् न अस्य लभामि संपदम् तथा अस्य चित्तम् हि अपि संवितर्कयन् नर-ऋषभस्य अद्य न यामि तत्त्वतः

Analysis

Word Lemma Parse
अदृष्ट अदृष्ट pos=a,comp=y
पूर्वः पूर्व pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
रविः रवि pos=n,g=m,c=1,n=s
यथा यथा pos=i
वितर्कयन् वितर्कय् pos=va,g=m,c=1,n=s,f=part
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
लभामि लभ् pos=v,p=1,n=s,l=lat
संपदम् सम्पद् pos=n,g=f,c=2,n=s
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
हि हि pos=i
अपि अपि pos=i
संवितर्कयन् संवितर्कय् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
ऋषभस्य ऋषभ pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
pos=i
यामि या pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s