Original

तं प्रेक्ष्य राजा वरयन्नुपागतं ततोऽब्रवीज्जानपदान्समागतान् ।सिंहोन्नतांसोऽयमतीव रूपवान्प्रदृश्यते को नु नरर्षभो युवा ॥ ३ ॥

Segmented

तम् प्रेक्ष्य राजा वरयन्न् उपागतम् ततो अब्रवीत् जानपदान् समागतान् सिंह-उन्नत-अंसः ऽयम् अतीव रूपवान् प्रदृश्यते को नु नर-ऋषभः युवा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
वरयन्न् वरय् pos=va,g=m,c=1,n=s,f=part
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
जानपदान् जानपद pos=n,g=m,c=2,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
सिंह सिंह pos=n,comp=y
उन्नत उन्नम् pos=va,comp=y,f=part
अंसः अंस pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अतीव अतीव pos=i
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat
को pos=n,g=m,c=1,n=s
नु नु pos=i
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s