Original

स सूदरूपः परमेण वर्चसा रविर्यथा लोकमिमं प्रभासयन् ।सुकृष्णवासा गिरिराजसारवान्स मत्स्यराजं समुपेत्य तस्थिवान् ॥ २ ॥

Segmented

स सूद-रूपः परमेण वर्चसा रविः यथा लोकम् इमम् प्रभासयन् सु कृष्ण-वासाः गिरिराज-सारवत् स मत्स्य-राजम् समुपेत्य तस्थिवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सूद सूद pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
परमेण परम pos=a,g=n,c=3,n=s
वर्चसा वर्चस् pos=n,g=n,c=3,n=s
रविः रवि pos=n,g=m,c=1,n=s
यथा यथा pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
प्रभासयन् प्रभासय् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
कृष्ण कृष्ण pos=a,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
गिरिराज गिरिराज pos=n,comp=y
सारवत् सारवत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मत्स्य मत्स्य pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
समुपेत्य समुपे pos=vi
तस्थिवान् स्था pos=va,g=m,c=1,n=s,f=part