Original

वैशंपायन उवाच ।तथा स भीमो विहितो महानसे विराटराज्ञो दयितोऽभवद्दृढम् ।उवास राजन्न च तं पृथग्जनो बुबोध तत्रानुचरश्च कश्चन ॥ ११ ॥

Segmented

वैशंपायन उवाच तथा स भीमो विहितो महानसे विराट-राज्ञः दयितो ऽभवद् दृढम् उवास राजन् न च तम् पृथग्जनो बुबोध तत्र अनुचरः च कश्चन

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
महानसे महानस pos=n,g=n,c=7,n=s
विराट विराट pos=n,comp=y
राज्ञः राजन् pos=n,g=m,c=6,n=s
दयितो दयित pos=a,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
दृढम् दृढम् pos=i
उवास वस् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पृथग्जनो पृथग्जन pos=n,g=m,c=1,n=s
बुबोध बुध् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
अनुचरः अनुचर pos=n,g=m,c=1,n=s
pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s