Original

यथा हि कामस्तव तत्तथा कृतं महानसे त्वं भव मे पुरस्कृतः ।नराश्च ये तत्र ममोचिताः पुरा भवस्व तेषामधिपो मया कृतः ॥ १० ॥

Segmented

यथा हि कामः ते तत् तथा कृतम् महानसे त्वम् भव मे पुरस्कृतः नराः च ये तत्र मे उचिताः पुरा भवस्व तेषाम् अधिपो मया कृतः

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
कामः काम pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
महानसे महानस pos=n,g=n,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
पुरस्कृतः पुरस्कृ pos=va,g=m,c=1,n=s,f=part
नराः नर pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
उचिताः उचित pos=a,g=m,c=1,n=p
पुरा पुरा pos=i
भवस्व भू pos=v,p=2,n=s,l=lot
तेषाम् तद् pos=n,g=m,c=6,n=p
अधिपो अधिप pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part