Original

वैशंपायन उवाच ।अथापरो भीमबलः श्रिया ज्वलन्नुपाययौ सिंहविलासविक्रमः ।खजं च दर्वीं च करेण धारयन्नसिं च कालाङ्गमकोशमव्रणम् ॥ १ ॥

Segmented

वैशंपायन उवाच अथ अपरः भीम-बलः श्रिया ज्वलन्न् उपाययौ सिंह-विलास-विक्रमः खजम् च दर्वीम् च करेण धारयन्न् असिम् च काल-अङ्गम् अकोशम् अव्रणम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
अपरः अपर pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
ज्वलन्न् ज्वल् pos=va,g=m,c=1,n=s,f=part
उपाययौ उपाया pos=v,p=3,n=s,l=lit
सिंह सिंह pos=n,comp=y
विलास विलास pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
खजम् खज pos=n,g=m,c=2,n=s
pos=i
दर्वीम् दर्वी pos=n,g=f,c=2,n=s
pos=i
करेण कर pos=n,g=m,c=3,n=s
धारयन्न् धारय् pos=va,g=m,c=1,n=s,f=part
असिम् असि pos=n,g=m,c=2,n=s
pos=i
काल काल pos=a,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
अकोशम् अकोश pos=a,g=m,c=2,n=s
अव्रणम् अव्रण pos=a,g=m,c=2,n=s