Original

अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः ।भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः ॥ ९ ॥

Segmented

अर्जुनो ऽहम् महा-राज व्यक्तम् ते श्रोत्रम् आगतः भीमाद् अवरजः पार्थो यमाभ्याम् च अपि पूर्वजः

Analysis

Word Lemma Parse
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
भीमाद् भीम pos=n,g=m,c=5,n=s
अवरजः अवरज pos=n,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
यमाभ्याम् यम pos=n,g=m,c=5,n=d
pos=i
अपि अपि pos=i
पूर्वजः पूर्वज pos=n,g=m,c=1,n=s