Original

एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी ।सैरन्ध्री द्रौपदी राजन्यत्कृते कीचका हताः ॥ ८ ॥

Segmented

एषा पद्म-पलाश-अक्षी सु मध्या चारु-हासिनी सैरन्ध्री द्रौपदी राजन् यद्-कृते कीचका हताः

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
पद्म पद्म pos=n,comp=y
पलाश पलाश pos=n,comp=y
अक्षी अक्ष pos=a,g=f,c=1,n=s
सु सु pos=i
मध्या मध्य pos=n,g=f,c=1,n=s
चारु चारु pos=a,comp=y
हासिनी हासिन् pos=a,g=f,c=1,n=s
सैरन्ध्री सैरन्ध्री pos=n,g=f,c=1,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यद् यद् pos=n,comp=y
कृते कृते pos=i
कीचका कीचक pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part