Original

यश्चासीदश्वबन्धस्ते नकुलोऽयं परंतपः ।गोसंख्यः सहदेवश्च माद्रीपुत्रौ महारथौ ॥ ६ ॥

Segmented

यः च आसीत् अश्वबन्धः ते नकुलो ऽयम् परंतपः गोसंख्यः सहदेवः च माद्री-पुत्रौ महा-रथा

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अश्वबन्धः अश्वबन्ध pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नकुलो नकुल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
गोसंख्यः गोसंख्य pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d