Original

गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् ।व्याघ्रानृक्षान्वराहांश्च हतवान्स्त्रीपुरे तव ॥ ५ ॥

Segmented

गन्धर्व एष वै हन्ता कीचकानाम् दुरात्मनाम् व्याघ्रान् ऋक्षान् वराहान् च हतवान् स्त्रीपुरे तव

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
हन्ता हन्तृ pos=a,g=m,c=1,n=s
कीचकानाम् कीचक pos=n,g=m,c=6,n=p
दुरात्मनाम् दुरात्मन् pos=a,g=m,c=6,n=p
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
ऋक्षान् ऋक्ष pos=n,g=m,c=2,n=p
वराहान् वराह pos=n,g=m,c=2,n=p
pos=i
हतवान् हन् pos=va,g=m,c=1,n=s,f=part
स्त्रीपुरे स्त्रीपुर pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s