Original

एष क्रोधवशान्हत्वा पर्वते गन्धमादने ।सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत् ॥ ४ ॥

Segmented

एष क्रोध-वशाम् हत्वा पर्वते गन्धमादने सौगन्धिकानि दिव्यानि कृष्णा-अर्थे समुपाहरत्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
वशाम् वश pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
पर्वते पर्वत pos=n,g=m,c=7,n=s
गन्धमादने गन्धमादन pos=n,g=m,c=7,n=s
सौगन्धिकानि सौगन्धिक pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
कृष्णा कृष्णा pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
समुपाहरत् समुपाहृ pos=v,p=3,n=s,l=lan