Original

अर्जुन उवाच ।य एष बल्लवो ब्रूते सूदस्तव नराधिप ।एष भीमो महाबाहुर्भीमवेगपराक्रमः ॥ ३ ॥

Segmented

अर्जुन उवाच य एष बल्लवो ब्रूते सूदः ते नराधिप एष भीमो महा-बाहुः भीम-वेग-पराक्रमः

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
बल्लवो बल्लव pos=n,g=m,c=1,n=s
ब्रूते ब्रू pos=v,p=3,n=s,l=lat
सूदः सूद pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
वेग वेग pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s