Original

प्रतिगृह्णाम्यहं राजन्स्नुषां दुहितरं तव ।युक्तश्चावां हि संबन्धो मत्स्यभारतसत्तमौ ॥ २९ ॥

Segmented

प्रतिगृह्णामि अहम् राजन् स्नुषाम् दुहितरम् तव युक्तः च आवाम् हि संबन्धो मत्स्य-भारत-सत्तमौ

Analysis

Word Lemma Parse
प्रतिगृह्णामि प्रतिग्रह् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
pos=i
आवाम् मद् pos=n,g=,c=1,n=d
हि हि pos=i
संबन्धो सम्बन्ध pos=n,g=m,c=1,n=s
मत्स्य मत्स्य pos=n,comp=y
भारत भारत pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d