Original

एवमुक्तो धर्मराजः पार्थमैक्षद्धनंजयम् ।ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत् ॥ २८ ॥

Segmented

एवम् उक्तो धर्मराजः पार्थम् ऐक्षद् धनंजयम् ईक्षितः च अर्जुनः भ्रात्रा मत्स्यम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
ऐक्षद् ईक्ष् pos=v,p=3,n=s,l=lan
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
ईक्षितः ईक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan