Original

उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः ।अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः ॥ २७ ॥

Segmented

उत्तराम् प्रतिगृह्णातु सव्यसाची धनंजयः अयम् हि औपयिकः भर्ता तस्याः पुरुष-सत्तमः

Analysis

Word Lemma Parse
उत्तराम् उत्तरा pos=n,g=f,c=2,n=s
प्रतिगृह्णातु प्रतिग्रह् pos=v,p=3,n=s,l=lot
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
औपयिकः औपयिक pos=a,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
पुरुष पुरुष pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s