Original

इदं च राज्यं नः पार्था यच्चान्यद्वसु किंचन ।प्रतिगृह्णन्तु तत्सर्वं कौन्तेया अविशङ्कया ॥ २६ ॥

Segmented

इदम् च राज्यम् नः पार्था यत् च अन्यत् वसु किंचन प्रतिगृह्णन्तु तत् सर्वम् कौन्तेया अविशङ्कया

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
नः मद् pos=n,g=,c=6,n=p
पार्था पार्थ pos=n,g=m,c=1,n=p
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
वसु वसु pos=n,g=n,c=1,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s
प्रतिगृह्णन्तु प्रतिग्रह् pos=v,p=3,n=p,l=lot
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कौन्तेया कौन्तेय pos=n,g=m,c=1,n=p
अविशङ्कया अविशङ्का pos=n,g=f,c=3,n=s