Original

नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः ।संप्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत् ॥ २४ ॥

Segmented

न अतृप्यत् दर्शने तेषाम् विराटो वाहिनीपतिः संप्रीयमाणो राजानम् युधिष्ठिरम् अथ अब्रवीत्

Analysis

Word Lemma Parse
pos=i
अतृप्यत् तृप् pos=v,p=3,n=s,l=lan
दर्शने दर्शन pos=n,g=n,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
विराटो विराट pos=n,g=m,c=1,n=s
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s
संप्रीयमाणो सम्प्री pos=va,g=m,c=1,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan