Original

पाण्डवांश्च ततः सर्वान्मत्स्यराजः प्रतापवान् ।धनंजयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत् ॥ २२ ॥

Segmented

पाण्डवान् च ततः सर्वान् मत्स्य-राजः प्रतापवान् धनंजयम् पुरस्कृत्य दिष्ट्या दिष्ट्या इति च अब्रवीत्

Analysis

Word Lemma Parse
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
pos=i
ततः ततस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
मत्स्य मत्स्य pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan