Original

नकुलः सहदेवो वा द्रौपदी वा यशस्विनी ।यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्वचित् ॥ २ ॥

Segmented

नकुलः सहदेवो वा द्रौपदी वा यशस्विनी यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्वचित्

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
वा वा pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
वा वा pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
यदा यदा pos=i
द्यूते द्यूत pos=n,g=n,c=7,n=s
जिताः जि pos=va,g=m,c=1,n=p,f=part
पार्था पार्थ pos=n,g=m,c=1,n=p
pos=i
प्राज्ञायन्त प्रज्ञा pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
क्वचित् क्वचिद् pos=i