Original

एतेषां बाहुवीर्येण यदस्माकं जयो मृधे ।वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम् ।प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम् ॥ १९ ॥

Segmented

एतेषाम् बाहु-वीर्येण यद् अस्माकम् जयो मृधे वयम् सर्वे सहामात्याः कुन्ती-पुत्रम् युधिष्ठिरम् प्रसादयामो भद्रम् ते स अनुजम् पाण्डव-ऋषभम्

Analysis

Word Lemma Parse
एतेषाम् एतद् pos=n,g=m,c=6,n=p
बाहु बाहु pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
यद् यत् pos=i
अस्माकम् मद् pos=n,g=,c=6,n=p
जयो जय pos=n,g=m,c=1,n=s
मृधे मृध pos=n,g=m,c=7,n=s
वयम् मद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सहामात्याः सहामात्य pos=a,g=m,c=1,n=p
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
प्रसादयामो प्रसादय् pos=v,p=1,n=p,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
अनुजम् अनुज pos=n,g=m,c=2,n=s
पाण्डव पाण्डव pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s