Original

विराट उवाच ।अहं खल्वपि संग्रामे शत्रूणां वशमागतः ।मोक्षितो भीमसेनेन गावश्च विजितास्तथा ॥ १८ ॥

Segmented

विराट उवाच अहम् खलु अपि संग्रामे शत्रूणाम् वशम् आगतः मोक्षितो भीमसेनेन गावः च विजि तथा

Analysis

Word Lemma Parse
विराट विराट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
खलु खलु pos=i
अपि अपि pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
वशम् वश pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
मोक्षितो मोक्षय् pos=va,g=m,c=1,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
गावः गो pos=n,g=,c=1,n=p
pos=i
विजि विजि pos=va,g=f,c=1,n=p,f=part
तथा तथा pos=i