Original

उत्तर उवाच ।अर्च्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम् ।पूज्यन्तां पूजनार्हाश्च महाभागाश्च पाण्डवाः ॥ १७ ॥

Segmented

उत्तर उवाच अर्च्याः पूज्याः च मन्याः च प्राप्त-कालम् च मे मतम् पूज्यन्ताम् पूजन-अर्हाः च महाभागाः च पाण्डवाः

Analysis

Word Lemma Parse
उत्तर उत्तर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्च्याः अर्च् pos=va,g=m,c=1,n=p,f=krtya
पूज्याः पूजय् pos=va,g=m,c=1,n=p,f=krtya
pos=i
मन्याः मन् pos=va,g=m,c=1,n=p,f=krtya
pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
पूज्यन्ताम् पूजय् pos=v,p=3,n=p,l=lot
पूजन पूजन pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p
pos=i
महाभागाः महाभाग pos=a,g=m,c=1,n=p
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p