Original

प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचये ।उत्तरां च प्रयच्छामि पार्थाय यदि ते मतम् ॥ १६ ॥

Segmented

प्रसादनम् पाण्डवस्य प्राप्त-कालम् हि रोचये उत्तराम् च प्रयच्छामि पार्थाय यदि ते मतम्

Analysis

Word Lemma Parse
प्रसादनम् प्रसादन pos=n,g=n,c=2,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=2,n=s
हि हि pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat
उत्तराम् उत्तरा pos=n,g=f,c=2,n=s
pos=i
प्रयच्छामि प्रयम् pos=v,p=1,n=s,l=lat
पार्थाय पार्थ pos=n,g=m,c=4,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=4,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part