Original

तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान् ।उत्तरं प्रत्युवाचेदमभिपन्नो युधिष्ठिरे ॥ १५ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा मत्स्य-राजः प्रतापवान् उत्तरम् प्रत्युवाच इदम् अभिपन्नो युधिष्ठिरे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मत्स्य मत्स्य pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
उत्तरम् उत्तर pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
अभिपन्नो अभिपद् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s