Original

अनेन विजिता गावो जिताश्च कुरवो युधि ।अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ ॥ १४ ॥

Segmented

अनेन विजिता गावो जिताः च कुरवो युधि अस्य शङ्ख-प्रणादेन कर्णौ मे बधिरीकृतौ

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
विजिता विजि pos=va,g=f,c=1,n=p,f=part
गावो गो pos=n,g=,c=1,n=p
जिताः जि pos=va,g=m,c=1,n=p,f=part
pos=i
कुरवो कुरु pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शङ्ख शङ्ख pos=n,comp=y
प्रणादेन प्रणाद pos=n,g=m,c=3,n=s
कर्णौ कर्ण pos=n,g=m,c=1,n=d
मे मद् pos=n,g=,c=6,n=s
बधिरीकृतौ बधिरीकृ pos=va,g=m,c=1,n=d,f=part