Original

अनेन विद्धो मातङ्गो महानेकेषुणा हतः ।हिरण्यकक्ष्यः संग्रामे दन्ताभ्यामगमन्महीम् ॥ १३ ॥

Segmented

अनेन विद्धो मातङ्गो महान् एक-इष्वा हतः हिरण्य-कक्ष्यः संग्रामे दन्ताभ्याम् अगमत् महीम्

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
मातङ्गो मातंग pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
एक एक pos=n,comp=y
इष्वा इषु pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
हिरण्य हिरण्य pos=n,comp=y
कक्ष्यः कक्ष्या pos=n,g=m,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
दन्ताभ्याम् दन्त pos=n,g=m,c=3,n=d
अगमत् गम् pos=v,p=3,n=s,l=lun
महीम् मही pos=n,g=f,c=2,n=s