Original

अयं स द्विषतां मध्ये मृगाणामिव केसरी ।अचरद्रथवृन्देषु निघ्नंस्तेषां वरान्वरान् ॥ १२ ॥

Segmented

अयम् स द्विषताम् मध्ये मृगाणाम् इव केसरी अचरद् रथ-वृन्देषु निघ्नन् तेषाम् वरान् वरान्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
मृगाणाम् मृग pos=n,g=m,c=6,n=p
इव इव pos=i
केसरी केसरिन् pos=n,g=m,c=1,n=s
अचरद् चर् pos=v,p=3,n=s,l=lan
रथ रथ pos=n,comp=y
वृन्देषु वृन्द pos=n,g=n,c=7,n=p
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
वरान् वर pos=a,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p