Original

वैशंपायन उवाच ।यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः ।तदार्जुनस्य वैराटिः कथयामास विक्रमम् ॥ ११ ॥

Segmented

वैशंपायन उवाच यदा अर्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः तदा अर्जुनस्य वैराटिः कथयामास विक्रमम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदा यदा pos=i
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
कथिताः कथय् pos=va,g=m,c=1,n=p,f=part
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तदा तदा pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
वैराटिः वैराटि pos=n,g=m,c=1,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
विक्रमम् विक्रम pos=n,g=m,c=2,n=s