Original

विराट उवाच ।यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः ।कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली ॥ १ ॥

Segmented

विराट उवाच यदि एष राजा कौरव्यः कुन्ती-पुत्रः युधिष्ठिरः कतमो अस्य अर्जुनः भ्राता भीमः च कतमो बली

Analysis

Word Lemma Parse
विराट विराट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
एष एतद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
कतमो कतम pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
कतमो कतम pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s