Original

अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः ।अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ॥ ९ ॥

Segmented

अयम् कुरूणाम् ऋषभः कुन्ती-पुत्रः युधिष्ठिरः अस्य कीर्तिः स्थिता लोके सूर्यस्य इव उद्यतः प्रभा

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
इव इव pos=i
उद्यतः उदि pos=va,g=m,c=6,n=s,f=part
प्रभा प्रभा pos=n,g=f,c=1,n=s