Original

इन्द्रस्याप्यासनं राजन्नयमारोढुमर्हति ।ब्रह्मण्यः श्रुतवांस्त्यागी यज्ञशीलो दृढव्रतः ॥ ८ ॥

Segmented

इन्द्रस्य अपि आसनम् राजन्न् अयम् आरोढुम् अर्हति ब्रह्मण्यः श्रुतवान् त्यागी यज्ञ-शीलः दृढ-व्रतः

Analysis

Word Lemma Parse
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
अपि अपि pos=i
आसनम् आसन pos=n,g=n,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
आरोढुम् आरुह् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
श्रुतवान् श्रुतवत् pos=a,g=m,c=1,n=s
त्यागी त्यागिन् pos=a,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s