Original

परिहासेप्सया वाक्यं विराटस्य निशम्य तत् ।स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत् ॥ ७ ॥

Segmented

परिहास-ईप्सया वाक्यम् विराटस्य निशम्य तत् स्मयमानो ऽर्जुनो राजन्न् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
परिहास परिहास pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
निशम्य निशामय् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
स्मयमानो स्मि pos=va,g=m,c=1,n=s,f=part
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan