Original

स किलाक्षातिवापस्त्वं सभास्तारो मया कृतः ।अथ राजासने कस्मादुपविष्टोऽस्यलंकृतः ॥ ६ ॥

Segmented

स किलाक्षातिवापस् त्वम् सभास्तारो मया अथ राज-आसने कस्माद् उपविष्टो असि अलंकृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
किलाक्षातिवापस् त्वद् pos=n,g=,c=1,n=s
त्वम् सभास्तार pos=n,g=m,c=1,n=s
सभास्तारो मद् pos=n,g=,c=3,n=s
मया कृ pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
राज राजन् pos=n,comp=y
आसने आसन pos=n,g=n,c=7,n=s
कस्माद् कस्मात् pos=i
उपविष्टो उपविश् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
अलंकृतः अलंकृ pos=va,g=m,c=1,n=s,f=part