Original

श्रीमतः पाण्डवान्दृष्ट्वा ज्वलतः पावकानिव ।अथ मत्स्योऽब्रवीत्कङ्कं देवरूपमवस्थितम् ।मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ॥ ५ ॥

Segmented

श्रीमतः पाण्डवान् दृष्ट्वा ज्वलतः पावकान् इव अथ मत्स्यो ऽब्रवीत् कङ्कम् देव-रूपम् अवस्थितम् मरुत्-गणैः उपासीनम् त्रिदशानाम् इव ईश्वरम्

Analysis

Word Lemma Parse
श्रीमतः श्रीमत् pos=a,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
ज्वलतः ज्वल् pos=va,g=m,c=2,n=p,f=part
पावकान् पावक pos=n,g=m,c=2,n=p
इव इव pos=i
अथ अथ pos=i
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कङ्कम् कङ्क pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
मरुत् मरुत् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
उपासीनम् उपास् pos=va,g=m,c=2,n=s,f=part
त्रिदशानाम् त्रिदश pos=n,g=m,c=6,n=p
इव इव pos=i
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s