Original

विराटस्य सभां गत्वा भूमिपालासनेष्वथ ।निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवाग्नयः ॥ ३ ॥

Segmented

विराटस्य सभाम् गत्वा भूमिपाल-आसनेषु अथ निषेदुः पावक-प्रख्याः सर्वे धिष्ण्येषु इव अग्नयः

Analysis

Word Lemma Parse
विराटस्य विराट pos=n,g=m,c=6,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
भूमिपाल भूमिपाल pos=n,comp=y
आसनेषु आसन pos=n,g=n,c=7,n=p
अथ अथ pos=i
निषेदुः निषद् pos=v,p=3,n=p,l=lit
पावक पावक pos=n,comp=y
प्रख्याः प्रख्या pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धिष्ण्येषु धिष्ण्य pos=n,g=n,c=7,n=p
इव इव pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p