Original

एवंयुक्तो महाराजः पाण्डवः पार्थिवर्षभः ।कथं नार्हति राजार्हमासनं पृथिवीपतिः ॥ २१ ॥

Segmented

एवम् युक्तः महा-राजः पाण्डवः पार्थिव-ऋषभः कथम् न अर्हति राज-अर्हम् आसनम् पृथिवीपतिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
अर्हम् अर्ह pos=a,g=n,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s