Original

न शक्यन्ते ह्यस्य गुणाः प्रसंख्यातुं नरेश्वर ।एष धर्मपरो नित्यमानृशंस्यश्च पाण्डवः ॥ २० ॥

Segmented

न शक्यन्ते हि अस्य गुणाः प्रसंख्यातुम् नरेश्वर एष धर्म-परः नित्यम् आनृशंस्यः च पाण्डवः

Analysis

Word Lemma Parse
pos=i
शक्यन्ते शक् pos=v,p=3,n=p,l=lat
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
गुणाः गुण pos=n,g=m,c=1,n=p
प्रसंख्यातुम् प्रसंख्या pos=vi
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
आनृशंस्यः आनृशंस्य pos=a,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s