Original

श्रीप्रतापेन चैतस्य तप्यते स सुयोधनः ।सगणः सह कर्णेन सौबलेनापि वा विभुः ॥ १९ ॥

Segmented

श्री-प्रतापेन च एतस्य तप्यते स सुयोधनः स गणः सह कर्णेन सौबलेन अपि वा विभुः

Analysis

Word Lemma Parse
श्री श्री pos=n,comp=y
प्रतापेन प्रताप pos=n,g=m,c=3,n=s
pos=i
एतस्य एतद् pos=n,g=m,c=6,n=s
तप्यते तप् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
pos=i
गणः गण pos=n,g=m,c=1,n=s
सह सह pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
सौबलेन सौबल pos=n,g=m,c=3,n=s
अपि अपि pos=i
वा वा pos=i
विभुः विभु pos=a,g=m,c=1,n=s