Original

एष धर्मे दमे चैव क्रोधे चापि यतव्रतः ।महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ॥ १८ ॥

Segmented

एष धर्मे दमे च एव क्रोधे च अपि यत-व्रतः महा-प्रसादः ब्रह्मण्यः सत्य-वादी च पार्थिवः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
दमे दम pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
क्रोधे क्रोध pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s